पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२ सर्गः]
४५
कलाविलासः।

अस्मिन्मेरुविशाले वरभवने रुचिरमित्तिकृतचित्रे ।
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २४ ॥

श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ।। २५ ॥

तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।
नोच्छ्वसिति नष्टचेष्टस्ताडित इव मूर्ध्नि वज्रेण ॥ २६ ॥

उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।
तं याचते स पुरुषो द्रविणं खं प्रकटिताभिख्यः ॥ २७ ॥

तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्तात्र्पः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥

कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥२९॥

पश्यत कष्टमनिष्टः कलिकालः कीदृशोऽयमायातः ।
मत्तोऽर्थमेष वाञ्छति लोको जानाति या सर्वम् ॥ ३० ॥

हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।
किं पुनरपह्न्वोद्गतधोरमहापातकस्पर्शः ॥ ३१ ॥

तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।
कथय दिनं तदिबसे लिखितं सर्वं स्वयं पश्य ॥ ३२॥

वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।
इति तेन विनष्टधृतिः स विष्टस्तत्सुतान्तिकं प्राप्तः ॥ ३३ ॥

तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ ३४ ॥

राजकुलद्वारगते तसिन्प्राप्तप्रवासदत्तार्थे ।
सहते नरपतिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ ३५॥

परिपीडितः स राज्ञा विविधैरपि यातनाशस्त्रैः ।
मम हस्ते निक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ ३६ ॥

 ५ प्र. गु.