पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाला।

कस्तेषां विश्वास यममहिषविषाणकोटि कुटिलानाम् ।
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तस्य ॥ ६॥

कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणैः ।
कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ ७ ॥

अङ्कन्यासैर्विषमैर्मायावनितालकावलीकुटिलैः ।
को नाम जगति चरितैः कायस्थैर्मोहितो न जनः ॥ ८॥

मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् ।
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ ९ ॥

कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः ।
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ १० ॥

एते हि चित्रगुप्ताश्चित्रधियो गुप्तकारिणो दिविराः।
रेखामात्रविनाशात्सहितं कुर्वन्ति ये रहितम् ॥ ११ ॥

लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् ।
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ १२ ॥

वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला च ।
सततप्रवेशसंग्रहलोककला व्ययविवर्धनकला च ॥ १३ ॥

ग्राह्यपरिच्छेदकला देयधनादानकारणकला च ।
शेषस्य विवेककला संकलिताराशिसर्वभक्षणकला च ॥१४॥

उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ।
क्रयमाणैभरणकला योजनचर्यादिभिः क्षयकला च ॥ १५ ॥

निःशेषभूर्जदाहादागमनाशश्च पर्यन्ते ।
येन विना धनहारी भूर्जग्रणे निरालोकः ॥ १६ ॥

सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिमाजश्च ।
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्सैताः ॥ १७ ॥

कूटस्थाः कायस्थाः सर्वनकारेण सिद्धमत्रेण ।
गुरव इव विदितमाया वृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ १८॥