पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९सर्गः]
७४
कलाविलासः।

[१]शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते ।
रिपुभमग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ ६२ ॥

आदाय देशवृषभं पुण्यं छागं च धूर्तविक्रीतम् ।
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ ६३ ॥

साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः ।
तस्मै भयेन वित्तं रिक्तोऽपि ददाति यत्नेन ॥ ६४॥

निःसारभूर्जसारैः : कृत्वा युक्तं महासार्थम् ।
धूर्ती दिशि दिशि विचरन्धनिकसहस्राणि मुष्णाति ॥ ६५ ॥

धूर्ती वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् ।
मृतबन्धूनामर्थे द्रविणं गृहाति मुग्धेभ्यः ॥ ६६ ॥

मुष्णाति [२]सार्थरमणी शाटीमादाय निद्रया मुग्धान् ।
धूर्तेन [३]कूटरूपं दत्त्वा निशि बञ्चते सापि ॥ ६७ ॥
बधिरं वा मूकं वा वणिजं निःक्षिप्य भाण्डशालायाम् ।
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ।। ६८॥

किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् ।
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश्चरति ॥ ६९ ॥

मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी ।
वर्णनशूरश्चपलश्चतुर्मुखो जृम्भते धूर्तः ।। ७० ॥

सर्वावयवविधूननकृतसंकेतान्विसृज्य गेहेषु ।
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ।। ७१ ॥

शतवार्षिकमामलकं मुक्त्वा श्रीपर्वतादहं प्राप्तः।
धूतों वदति गुरूणां पुरतः शकुनं सरामीति ।। ७२ ॥



वि संपाय बहूनां निःक्षेपधनानि भक्षयित्वा कुम्मादिषु गुप्ततया संस्थाप्य पश्चात् 'दिवाला निष्कासनं कुर्वन्ति.।

  १. यथाधुनापि केचित् "दिल्लीबादशाहशाहजादा" नाममा, केन्धिन लिखनऊनवाच
'-   तनूजन्मानो भूत्वा मुग्धधनिकान्वश्वयन्तः परिभ्रमन्ति ।. २. वेश्या. । ३. 'खोटा रुपया'
  इति प्रसिद्धं कांस्यादिनिर्भितं रूपकम् ।