पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६. सूर्यप्रमें-गुणशर्माख्यायिका ।]
१४५
बृहत्कथामञ्जरी

मयस्येति गिरा राजा पुत्रेण सचिवैिस्तथा ।
महिष्या कान्तिमत्या च सह प्राप्य सुरालयम् ॥ १८ ॥
विस्तीर्णाकारमालोक्य दैत्यमुत्तानशायिनम् ।
उपविश्य जजापाशु निश्चलध्यानधारणः ॥ ९९ ॥
सुनीथो नाम तनयो मयस्य सुमहाबलः ।
केनापि हेतुना तत्र सुषुप्त्तेः पदमास्थितः ॥ १० ॥
चन्द्रप्रमोऽथ नृपतिर्वायवं करणोत्तमम् ।
कृत्वा देहं परित्यज्य सुनीथतनुमाविशत् ॥ १०१ ॥
ततः सुप्तोत्थित इव सुनीथे दैत्यपुंगवे ।
ननन्दुर्भयमुख्यास्ते यथार्हविहितोत्सवाः ॥ १०२ ॥
मयभार्या सुतं दृष्ट्वा तं चिरात्प्राप्तजीवितम् ।
लीलावती हर्षसुधापूर्णनेत्राम्बुजाभवत् ॥ १०३ ॥
सूर्यप्रभमथ प्राह मयस्तजननी पुरः ।
अयं सुनीथपुत्रो मे ययौ चन्द्रप्रभात्मताम् ।
सुमण्डीकरनामा च त्वमस्यैव पुरानुजः ॥ १४ ॥
एते महार्थपुरुषाः सचिवास्तस्य दुर्मदाः ।
अवतीर्णाः क्षिति वीराः कार्यार्थं दानवोत्तमाः ॥ १० ॥
इति ब्रुवाणे दैत्येन्द्रे हृष्टास्तूर्णं समाययुः ।
प्रह्लादप्रमुखा दैत्याः सर्वे बलिपुरोगमाः ॥ १०६ ।।
ततः समाभ्ययाच्छुक्रो दानवाभ्युदये रतः ।
पूज्यमानो नमञ्चूडारत्नपिङ्गैः सुरारिभिः ।। १०.७ ॥
रत्नासनोपविष्टेषु तेषु तत्र यथाक्रमन्
सूर्यप्रभस्य विजये बद्धोत्साहेषु सर्वदा ॥ १०८॥


"सिख. २. 'वडिवं ख. ३. सुमण्डीको परः स ते।पुनः पुत्रोऽस्य पुत्रस्य जातः सूर्यप्रभोऽप्ययम्' कथा०. ४. द्विज' ख. ५. 'प्रमुखाः सचिवास्तस्य ख. 'संप्रहारोन्मुत्र. ७. ईच्छ' स. ८ वण्डा' त.