पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
काव्यमाला ।

चिरात्प्रतिनिवृत्तोऽथ कान्ता कुवलयावतीम्
हृष्टा हष्टोऽविशद्रष्टुमेक एक नरेश्वरः ॥ ३३.२ ॥
रूद्धप्रवेशो नृपतिर्दीर्घसान्तपुरे ततः ।
दिगम्बरां मुक्तकेशीं रक्तचन्दनचर्चिताम् ।
ददर्श तत्र दयितामभिचारोचितस्थितिम् ।। ३३६ ।।
प्रविष्टो विस्मयक्रोधशङ्काकुलितमानसः ।
ततस्तयानरपतिर्हष्टश्चकितनेत्रया ॥ ५ ॥
संत्रासतरलाकारा कम्पमाना घनस्तनी।
अभयं दीयतां देव कथयामीत्यभाषत ।। १३६ ॥
दत्ताभया नृपतिना कथामकथयन्निजाम् ।
अस्मि देव पितुर्गेहे पुराह कन्यका सती ।। १३७ ।।
नानादेशसमायातसखीमण्डलमण्डिता
मधौ मधुरसंलापकोकिले कलिकाकुले ॥ ३३८ ॥
मलयानिललोलालिकुलाकुलितवस्पो ।
उद्यानसमयं लीलानिलयं पुष्पधन्वनः ॥ ३३९ ।।
तत्र मामवदन्सख्यः सखि देवः प्रशान्यताम् ।
ऊर्वरेतसि संनिधिः ॥ १० ॥
श्रीमान्स हि विहामिरे विमुः
विवाहविजयोलोगध्येको लोकेषु पूज्यते ॥ १४ ॥
श्रुत्वेति ता मया घृष्टास्तत्वभावं बभाषिरे ।।
अध्वरेतसि चण्डीषे गौरी कुत्रार्थिनी पुरा ॥ ३४ ॥
प्रदाव्यौ तच्च् विज्ञाय दृष्टोऽभूत्पाकशासनः ।
ध्रुवं देवायः सुतोस्माकं भविष्यति जयश्रिये ॥ ३४३ ॥


ख. मासाशनी में खः आपरतविधित 'श्रीमानिह

विशाषण विभु इति व प्रस्ताव पर