पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

११० काव्यमाला। वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव । त्वद्वृत्तस्तुतितिकाभिमुखितां पाणौ चिकीर्षोः शिव- श्रीरामां नवपद्मरागमहितं बध्नन्तु मौलौ मम ॥ १६ ॥ एवं नृदेवमहितः सहितः प्रभाव- भूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौध- मुत्तंसयत्त्ववृजिनप्रभसूरिवर्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः ।


श्रीजिनप्रभसूरिविरचितं गौतमस्तोत्रम् । श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिःसंश्रयगौतमान्वयविपत्प्रद्योतनद्योमणिं तापोत्तीर्णसुवर्णवर्णवपुष भक्त्येन्द्रभूति स्तुवे ॥१॥ के नाम नामङ्गुरभाग्यसृश्य दृष्ट्यै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योल्लां मनोहत्य तवापिबद्या ॥२॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः । इत्थं न चेत्तर्हि कुतत्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाह्रदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४॥ सौभाग्यभङ्ग्यापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समया अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ।। ५ ॥ त्वत्पादपीठे विलुठन्त्यमास्त्वद्नेहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ।। ६ ॥