पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।


श्रीजम्बूगुरुविरचितं जिन१शतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनविभुवत्तापयत्येष शश्व- त्सत्स्वप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः । सूर्यं वीर्यादहार्यादभिभवितुमिवाभीशवो यस्य दीप्रा: प्रोत्सर्पन्त्यङ्घ्रियुग्मप्रभवनखभुव: स निये स्ताजिनो वः ॥१॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्ना- नुद्धर्तुं सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्धु ॥२॥ प्रोद्यद्दीप्रप्रभावक्रमनखमुकुरक्रोडसंक्रान्तबिम्बं वक्त्रं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यन्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदा- द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै- र्बध्नात्यहाय रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः । मामम्मोजन्मधानि स्थिततनुलतिकामेवमालोच्य लक्ष्मी- रुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याजिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीक मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मक पुस्तक श्रीशान्तिविजयमुनिभिरसभ्यं दत्तम्, तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समी- चीना टीका वर्तते. सच साम्बष्टीकासमाप्ती शरदां सपञ्चविंशे शतदशके (१०२५) खातिमे च रविवारे । विवरणमिदं समाप्त वैशाखसितत्रयोदश्याम् ॥' इत्थमात्मनो अन्यनिर्माणसमयं वदति. द्वितीयं तु मूलमात्र शुद्ध पश्चचतुष्टयात्मकं प्राचीनं पुस्तक जोधपुरनगरपाठशालाभ्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रण तु पुस्तका- न्तराभावादुम्करमिति सत्वा ततः संक्षिप्त पयोगिटिप्पणमानमेवात्रोत्तम्, २. अला. सिकमिन. ३. सत्सयमानश्वासौं भन्युसेन, ४. हर्तुमशक्यातू. ५. अपारसंसारसमा एक महानरकदुःखं तदेव पौषरतत्र मन्नान. ६. नरोत्पन्ना दीप्तय एवाली नवा रजवा. 4. प्रसारितवन्तः, ८. सीघ्रम्, ९. कमलरूपटहे. १०. निसवयथा साद. ११. 4.