पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मङ्क्ष्वलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्घ्री ॥९॥ तन्वाना वैनतेयश्रियमहितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यतमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥१०॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्व:सन्मूर्धाधिरूढोद्भटमुकुटकुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरतप्रतिमनखरुचः सत्प्रवालावलीव- द्धत्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ ११ ॥ द्यां द्युत्योद्द्योत्य मुद्यद्द्युसदधिपमता विद्युदुद्द्योतजेत्र्या- विद्यानद्याद्यसद्योनय उपदधते सद्यमोद्यानमोदम् । दुर्भेद्यावद्यमुद्यद्द्युमणिमिव समाच्छाद्य नन्द्यामिवन्द्याः सद्यो यत्पादकंदा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ १२ ॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः । आलोक्यारेकितैवं चरणनखभवा वो विमाविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ।। १३ ॥ १. भिक्षको यतयो यदनी साक्षाद्वीक्ष्य मड शीघ्रमलक्ष्मी क्षिपन्ति स जिनः क्षय्य- पक्ष शत्रुपक्षं क्षपयत. २. वै निश्चयेन नते प्राणिनि अभियं शुभावहविधिसंपत्तिम् (पक्षे) वैनतेयो गरुडः. ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे ) वृषोऽरिष्यासुरः ४. कौ भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदाः, (पक्षे) कौमोदकी गदा तस्सा इनाः प्रभ- वोऽशरणशरणदाश्च: ५. नीरजेविवोदारो रागो येषु,(पो)नीरजः शत:. ६. प्रकृष्टं घुम्न वेजः; (पक्षे) प्रद्युम्नो बासुदेवपुत्रः, ४. सदसि सभायाम (पक्षे ) संश्वासावसिः खङ्गो नन्दकलेन कृता मुद्येषाम् , ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. १०. कुटो १६ मुदं यन्नाच्छन्, १२. विद्यैव नदी तस्या आधाः सद्योनयः शोभना- न्युत्पत्तिस्थानानि. । १३. संश्चासौ यमच (नियमसहचर) स एवोद्यान तस्स मोवं पुष्टि- लक्षणम्: १४, के जलं ददतीति कंदा मेधाः पादा एव कंदा:. कमित्यव्ययं जलवाचकम. १५. अरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती ऊचे गच्छन्ती. घटः