पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या- नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ॥ १४ ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्ती धयन्तौ वारी वारीतिमङ्घ्री नतससुरमहादेवराजौ वराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५॥ कृत्वाधः पादयोर्मा निरतिशयशमश्रीसमालिङ्गिताङ्गः स्वस्थस्तिष्ठत्यनिष्टः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्वं बाणाशनिर्वा मृदुहृदयभिदे भाति रागेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरतिं रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचञ्चु प्रवचनचतुराचार्यचक्रस्य चञ्च- न्नोच्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः । उच्चैश्चञ्चूर्यमाणश्चरणगुणचयश्चारुचित्तार्चितार्च- श्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ।। १७ ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीर्भ्रंशयन्हेलयायं कोऽस्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवह्ने: । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शकते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ॥ ४. दुष्टं १. इन्द्रस्योलूकस्य च. २. को पृथिव्या मुदम्. ३. सूर्यलेन च. च तदेपः पापं तस्माहूरे स्थानेऽसुमतां वसतिं साधयन्ती. स्वर्गप्रदावित्यर्थः. ५. वारीव जलमिव भरीति शत्रूपद्रव धयन्तौ पिबन्ती. नाशयन्तावित्यर्थः. ६. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः. ७. यस्थाझी आयस्य लाभस्याप्तिहेतू. ८, अकृशतेजाः. ९. ऊर्ध्व क्षिप्ता. १०. बाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. १३. चारुचित्तैरिन्द्रादिभिरर्चिता अर्धा मूर्तिर्यस्य स १४. पातालमुद्भिद्य. जिनः