पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या- न्प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं त्रैलोक्यत्रासहल्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभाजितत्वाद्वृषभगतितया चाद्रिजेशायते य- त्पादाम्भोज स सद्यो भवतु भवभयाभोगमिस्केवलीशः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे सक्ते व्यक्तं जडौघै: सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा स्वसभेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छेका दानच्छलेन त्रिजगदधिपतेर्व: पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मघर्मप्रणयनविधये व्यापृतः प्राणिपूगा- न्कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तुं विषार्तिं किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनेवृषभनरेन्द्रस्य पाणिर्द्रुतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं भूषाभावं सभाया भवभवभयभिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते- र्भूयाद्भूत्यै स भूतेर्ऋभुविभुविभवाधीशभूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं कृत्वायुर्गोत्रनानामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ ४॥ १. शिष्टाशेषप्रयोजनम्. २. केवलं सर्वव्यपर्यायग्राहकमप्रतिहतं झाने तहतामीशो जिना, ३. चतुरा. ४. सांवत्सरिकमहादानव्याजेन. ५. जिनकृषभ एवं नरेन्द्रो विष- वैद्यः ६. साथम्याः, ७. ऋभवो देवासतिभुरिन्द्रः, विभवाधीशः कुबेरः. भूभा राजानः तान्भजते तस्या भूले.. ८. जिनपक्षे प्रष्टो लयो मोक्षः ९. व्याख्यायाम्।