पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । प्रोच्चैर्निप्पाद्यतेऽमुं सयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु ॥ २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्यं धामर्द्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधूधर्मवृद्धेः समृद्धिं धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ २१ ।। ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्वपोढात्मकं नो नित्यं सत्कृतिकं यज्जनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ २२ ॥ दारिद्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पातात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ।। २३ ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुंदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ २४ ॥ सत्स्कन्धाबद्धमूलावृजितमुजलतालममम्लानरूपं बिभ्रद्बन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः । मया सह स्पर्धेत्येवंरूपा. २. बुद्धो जिनस्तत्संबन्धी. ३. धर्मोको धर्मकथने प्रोद्धृत उभ्वीकृतः. ४. ज्येष्ठेषु बुद्धेष्वेवोपदेशार्थमासक्तम्. ५. शङ्खचक्रादि चित्रसहितम्. ६. गुरुमहिमा यस्य. ७. पुनःपुनरपि वसुना तेजसा अपोढात्मक रहितात्मक नो. ४. सती शोभना कृत्तिश्चर्म यस्त्र. ९. वृषतुलामीनकुम्भा -रेखात्मका:. १०. शून्यवृत्त्या अलमल्यर्थ प्रविरहितम्. व्योमपक्षे तु ज्येष्ठांचित्रागुरुपुनर्व- सुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः, व्योम शून्यं भवति. ११. अस्खलितः, .१२. रक्षतात. १३. अपगतशत्रुसमूहः पारिजातरहितच. १४. असूनातीत्यरा प्राण- प्रदा तनुय॑स्य । पक्षे सुरारहितदेहः. १५. मुद्रासहितः सागरश्च., १६. उद्तहर्षेण, १७. अजिता सरला. १. जयपताका का