पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११२

पुटमेतत् सुपुष्टितम्
१०४
काव्यमाला ।

मा दयये(?) पदयुगं नलिनः प्रकार
संध्यासु नाथ पितृकाननसंक्रमेण ।
यत्क्षालयत्यहरहः परिपत्सुरीणा-
मुत्तंसपुष्पगलितैर्मकरन्दपूरैः ॥ १४ ॥
योगोचिते मदनसूदन सांध्यकाले
केशाचिते शवशतैर्निचिते श्मशाने ।
प्रेतैः प्रमोदनटनं भवता न कार्यं
धिग्देशकालगणनाविधुरं चरित्रम् ॥ १५ ॥
आत्मीयभूतिपरिभूतिकरीं समृद्धि-
माकल्ययाल्पशशिभूषणभृत्यवर्गे ।
आरोप्यते जलजनैर्जगदाधिपत्यं
यत्त्वत्समाश्रयणलब्धपदे मुकुन्दे ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाटनपद्धतिः सप्तदशी ।

अष्टादशी पद्धतिः ।

भिक्षाप्रतिग्रहमिषेण मृगेक्षणाना-
मादाय मानमपयायिनि लोकनाथे ।
रथ्यासु दुःसहनवोत्कलिकाकुलानां
तासां चरित्रमहमद्य विजृम्भयामि ॥ १ ॥
हारः क्वचित्वचिदलक्तरसः क्वचिच्च
धम्मिल्लपुष्पनिवहः क्वचिदुत्तरीयम् ।
क्वाप्यर्धभग्नवलयानि मृगेक्षणानां
रथ्या भरेण कृतचंक्रमणा विवत्रुः ॥ २ ॥
क्षोणीतले......"निपातितहारमुक्तां
स्वीकर्तुमादृतवतीव निषण्णमूर्तिः ।
रथ्यारजःसु निहितानि विभो पदानि
काचिद्ददर्श सुचिरं पुरतः सखीनाम् ॥ ३ ॥