पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६७

पुटमेतत् सुपुष्टितम्
३९ पद्धतिः
१५९
भिक्षाटनकाव्यम्

अन्यक्रिया किमपि कापि सखीमपृच्छ-
त्स्वनागतेन गिरिशेन रतिं चिकीर्षुः ॥ ११ ॥
सर्वोऽपि चौर्यमपरा(?) वनितासु कुर्व-
न्कामी समीप्सति परस्य जनस्य सुप्तिम् ।
आश्चर्यमेतदचलेन्द्रसुताभयेन
यत्सुप्तयैव विदधे रसचौर्यमेव ॥ १२ ॥
योगप्रबुद्धहरिनाभिसरोजसृष्टौ
संभाव्यते न खलु..."गिरिजापरेण ।
सृष्ट्यन्तरे कुरु तदागमनप्रधानं
सुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥ १३ ॥
वामभ्रूवां हरसमानयनाय निद्रा
नाभ्यर्थिता तदपि सैव न माननीयः ।
अभ्यर्थितापि विदधे न सखीति दृष्टं
किं कस्य केन फलमित्युपतर्क्यमेव ॥ १४ ॥
पार्श्वे तवेन्दुमुखि शंकरमानयेति
विश्वस्य मां नयनमीलनमाचरेति ।
स्वप्ने समागममनेन विबुध्य तन्व्या
निद्रावतीं प्रियसखी विदधे वियुक्ताम् ॥ १५ ॥
जाग्रत्प्रपञ्चविपरीतविधानदक्षे
देव्यद्य मे नयनयोः क्षणमात्रमास्व ।
काम्यार्थसिद्धिरियतैव ममेति निद्रा-
मन्तर्निगद्य विधुरा न च तल्पमाप ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नपद्धतिरष्टत्रिंशत् ।

एकोनचत्वारिंशी पद्धतिः ।

संगत्य रात्रिविरतौ कथमप्यवाप्त-
निद्राप्रसादसुलभेन महेश्वरेण ।