पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१७३

पुटमेतत् सुपुष्टितम्
४० पद्धतिः
१६५
भिक्षाटनकाव्यम्

उन्मत्तवृत्तिरपि यत्सहचारसक्त्या
शंभुर्जगत्रयगरिष्ठकुसुम्बधुर्यः ॥ १६ ॥
नित्या हि सा भगवती गिरिराजकन्या
नम्रस्य केलिकलहेपु नवेन्दुमौलेः ।
मन्दाकिनीशिरसि या पदयावकेन
संध्यायमानसलिलामसकृत्करोति ॥ १७ ॥
सा पार्वती जगति विभ्रमजन्मभूमि-
र्यां याचते स्म गिरिशं(१) सुरसंघमध्ये ।
यन्मे व्यलीकमभवन्मदनाङ्गदाहा-
त्तत्क्षम्यतामिति करग्रहणच्छलेन ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गौरीप्रशंसापद्धतिश्चत्वारिंशत् ।

समाप्तमिदं काव्यम् ।