पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२०

पुटमेतत् सुपुष्टितम्
१२
काव्यमाला ।

कान्त्या क्षेपयतीन्द्रकार्मुकमदं मन्दांश्च सेनाहरी-
उज्याघोषेण दुरासदं प्रथयति स्वं रक्षसां च व्यथाम् ।
बाणं प्रापयति द्विषो यदपि तान्स्वर्वारवामभ्रुवां
संग्रामे तदुमेशचापमथितुश्चापं शुभायास्तु नः ॥ ७१ ।।
वन्दे मन्दरशैलकन्दरकुटीवास्तव्यजायापति-
श्रद्धाभक्तिकृताभिधाजपविधेरीशस्य शस्यं धनुः ।
यज्ज्यारावभरावकर्णनदशासातङ्कलङ्कावधू-
गर्भस्रावहृतास्रवासववधूवन्दीपुरन्ध्रीनुतम् ॥ ७२ ।।
तन्वानन्तरशिञ्जिनीरवकिरा शक्रायुधस्य भ्रमं
तन्वानं दिवि देवदानवततेरालोकयन्त्या रणम् ।
मन्वानं शरणार्थिनामभिमतं यच्छेयमित्यन्वहं
मन्वानन्त्यवदन्वयोदधिमणेरन्वेमि धन्वेशितुः ॥ ७३ ।।
पाणिच्छादितकर्णपत्ति भयभृत्सूतावसीदद्रथं
दूरभ्रान्ततुरङ्गमङ्कुशशिखादुर्वारवेगद्विपम् ।
लङ्कानाथवरूथिनीं विकलयत्तारेण घोरेण च
ज्यानादेन रणे धनुर्भगवतो जागर्तु भद्राय नः ॥ ७४ ॥
सक्रोधं दशकन्धरेण सभयं रक्षोभटानां गणैः
साश्चर्ये कपिसैनिकैः सकुतुकं गन्धर्वविद्याधरैः ।
सश्लाघं च विभीषणेन सजयाशंसं च सौमित्रिणा
दृष्टं शक्रसुतद्विषा युधि धनुर्विष्फार्यमाणं भजे ।। ७५ ।।
कालीयप्रतिवंशविंशतिभुजालंकारलङ्कापुरी-
नाथकोधनिरोधसाधनकलाधौरेयधीरध्वनिः ।
जीवा यस्य वयस्यतामुपगतैवायस्यतो रक्षसां
शिक्षायै कलुषक्षयाय भवतात्तद्रामचापं मम ।। ७६ ।।