पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३४

पुटमेतत् सुपुष्टितम्
२६
काव्यमाला ।

दूरादभ्राम्बुधारां मरुदिव बिभिदे यो गदां रोगदायी
यातूनामेष दूनावनपटुरवताद्रामभद्रस्य बाणः ॥ ४७ ॥
केतुर्भग्नो निपेतुर्भुवि शबलरुचो दारिताङ्गास्तुरङ्गा
नीतः सूतस्य मूर्धा गलगलितदशां जातभङ्गः शताङ्गः ।
इत्यायान्तं निहत्याहवशिरसि खरं रुष्टमुन्मृष्टशोक-
स्वर्गस्त्रीवृष्टकल्पद्रुमकुसुमजुषं राघवेषुं निषेवे ॥ ४८ ॥
जीवन्नवैष धावन्मम कनकमृगः शक्यते न ग्रहीतुं
हन्यां तेनेति वन्यामभिमृशति विभौ यं करालं करेण ।
भीतः प्राग्वत्पपात व्यसनभरमये वीतमुद्रे समुद्रे
मारीचः क्ष्माकुमारीरमणशरमणिं तं शरण्यं भजामः ॥ ४९ ॥
मेघश्यामे घनानां विपिनविटपिनां कञ्जकिञ्जल्कपुञ्ज-
च्छायादायादमायामृगवपुरचिरज्योतिषा भाति पण्डे ।
यस्यारोपेण चापे द्रुतमुपजनितो गर्जितं निर्जिगाय
ज्यानिर्घोषोऽघशोषोपजनमिषुमिमं भावये राघवीयम् ॥ ५० ॥
चाये यस्याधिरोपे सति भयतरलव्याजसारङ्गराज-
व्योमप्रस्तीमभीमत्वरखुरशिखरस्तोकलीढावनीकम् ।
जानस्थानान्तरालं घनगुणरणिताध्मातदर्यन्तभीत-
व्याघ्रानाघ्रातरोहित्पिशितमजनि तं रामबाणं भजामः ॥ ५१ ॥
सांकुर्वत्पुङ्खङ्कच्छदजवचकितोद्भ्रान्तशाकुन्तपङ्क्ति-
व्यातन्वत्पक्षवातश्लथवनकुसुमैः किंचिदन्वञ्चिताय ।
मायासारङ्गकायाभिमुखनिजमुखप्रस्फुरद्भिः स्फुलिङ्गै-
रुन्नद्धायास्मि बद्धाञ्जलिरवनिसुतानायकस्याशुगाय ॥ ५२ ॥
येनाविद्धः समिद्धज्वलनकणकिरा मर्मणि क्रूरकर्मा
क्षिप्रं तालप्रमाणं खमुपनिपतितः स्रस्तपर्यस्तकङ्कम् ।

१. 'खमुपनिपतितः स्रस्तपर्यस्तकेशम्' इति स्थिते पाट: समीचीन: स्यादिति प्रतिभाति.