पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३५

पुटमेतत् सुपुष्टितम्
२७
रामबाणस्तवः

प्राणस्यानुप्रयाणं विदधदिव दिवं प्रस्थितस्याबभासे
दासे मय्याधिमासेदुषि स तु भवतु त्राणदो रामबाणः ।। ५३ ॥
दीर्घाक्षं चारुशृङ्गं मुखमजनि करालेक्षणं वक्रदंष्ट्र
किंचाङ्घ्रीणां चतुर्णां त्वरितमभवतां द्वौ भुजौ द्वौ च पादौ ।
नष्टा लाङ्गूलयष्टिर्नवसिचयमयी कापि कक्ष्या तु दृष्टा
यत्कोटिस्पृष्टमात्रे हृदि कपटमृगे तं भजे रामबाणम् ॥ ५४ ॥
मायां व्यङ्क्तुं स्वकीयामिव दलनमिषान्मायिके ताटकेये
कायं तस्याक्षिपेयं त्रिजगति कपटप्रायमैणं विधूय ।
मग्नाक्षं दीर्घकूर्चस्तबकमुरुनसं तुन्दिलं तालजङ्घ
घोरं रक्षःशरीरं व्यतनुत भगवत्सायकं तं भजामः ॥ ५५ ॥
सारङ्गीयं शरीरं प्रथममथ तनुं राक्षसीं रूक्षशीलां
दूरीकृत्यान्यदूरीकृतवति च वपुर्दिव्यमव्याजभव्यम् ।
मारीचे सिद्धनारीकरतलगलितानल्पकल्पद्रुपुष्प-
श्च्योतन्माध्वीविधृतक्षतजमलिनिमा पातु मां रामबाणः ॥५६॥
उन्मीलत्सालजालत्रुटनविगलिताशङ्कतुङ्गप्रमोद-
त्वङ्गच्चेतःप्लवङ्गप्रकरकरयुगच्छिन्नमाल्यप्रसूनम् ।
तत्कालप्रोतशैलक्षितितलयुगपद्दर्शनाश्चर्यधुर्य-
श्लाघाकृत्किन्नरौघावृतगगनतलं रामबाणं भजामः ॥ १७ ॥
सारण्यग्रामपृथ्वीभरदुरवनमोत्तुङ्गसर्वोत्तमाङ्ग-
प्रोद्यद्वैफल्यशल्यज्वरितफणधरग्रामणीभक्तिदृष्टः ।
भूरिश्रद्धानिबद्धस्तवनतभुजगीदृक्प्रसूनार्च्यमानो
भित्त्वा सालान्प्रविष्टः फणिपतिभुवनं पातु रामस्य बाणः ।।५८।।
खेलद्धेमाब्जमालं शकलितरणकृद्दुन्दुभिक्रूरशृङ्गं
कक्षप्रक्षिप्तरक्षःपतिविधुतशिरःप्रान्तघातक्षमान्तम् ।
तारावक्षोजभाराहृतधुसृणरसं वालिनो बाहुमध्यं
विध्यन्वाणो विदध्यान्मम शुभमनिशं रामतूणीरधामा ॥५९॥