पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४२

पुटमेतत् सुपुष्टितम्
३४
काव्यमाला ।

तारोल्काधूमकेतुग्रहदहनतडिच्चन्द्रचण्डांशुवृत्त्या
छिन्दानं दाशरथ्याशुगमधिसमरं चिन्तये शोकशान्त्यै ॥९३ ॥
लीलाविक्षिप्तशूलाशनिमुसलगदामुद्गरप्रग्रहोग्रं
यस्मिन्नाश्चर्यचर्ये कवलयति बलादात्मनोदस्तमस्त्रम् ।
पौलस्त्यः श्वासवेगग्लपितरदपटश्रीर्निशश्वास शश्व-
त्तस्मै विस्मेरविद्याधरनयनकृषे नौमि रामाशुगाय ॥ ९४ ॥
क्रुद्ध्यत्पौलस्त्यहस्तभ्रमितधनुरपश्लिष्टघोरास्त्रसृष्टा-
न्क्ष्वेलज्वालाजटालान्पिहितदशफणामण्डलान्कुण्डलीशान् ।
हत्त्वा संवर्तमेघस्फुरदुरुगरुदास्फालनिर्धूतमूर्ध्नो
विक्रामन्व्योम्नि चक्रायुधरथवपुषा पातु रामस्य बाणः ॥ ९५ ॥
हुंकारत्रस्तविश्वत्रयममरपतिप्रार्थितभ्रूनिदेशं
प्रेम्णा संचारिताक्षं मुहुरपि च परस्त्रैणतुङ्गस्तनेषु ।
मध्वासाराद्रकूर्चे मदनकलमयापत्यपीताधरोष्ठं
मूर्धानं निर्धुनानो युधि दशशिरसः पातु मां रामबाणः ॥९६ ॥
सद्यःकृत्तापविद्धत्रिदशपथसमाकीर्णपौलस्त्यमूर्ध-
द्राघीयःश्मश्रुपाशग्रथितपदवलद्गृध्रसंपातरौद्रे ।
युद्धारम्भे सुशिक्षावशदुरवगमादानसंधानमोक्ष-
स्तादृक्षो रामबाणो वितरतु नितरां भव्यमव्याहतं नः ॥९७ ॥
कृत्तप्रभ्रष्टदृप्यद्दशवदनशिरःपिण्डतालीफलाली-
मुह्यत्काकोलकोलाहलमुहुरनुहुंकारिगोमायुभीमाम् ।
कुर्वन्सङ्ग्रामभूमिं कुतुकघनमनश्चारणस्त्रैणमुक्त-
प्रभ्रश्यत्पारिजातप्रसवसुरभिलः पातु रामस्य बाणः ॥९८ ॥
सङ्ग्रामे रूपमानादमरभयवहाद्विन्ध्यमेरूपमाना
निर्यन्नीराक्षसीसाकृतिरदनमुखी वाहिनी राक्षसी सा ।

१. रूपमानात् रूपप्रमाणात् । विन्ध्यमेरूपमाना विन्ध्यमेरुतुल्या । उत्तुङ्गशरीरेत्य- र्थः । रक्षोनिष्टमुत्तुङ्गशरीरत्वं तद्वाहिन्यामारोपितम् । निर्यन्नीरे शोकेन विगलद्वाष्पे अ- क्षिणी येषां तानि निर्यन्नीराक्षाणि । सीसाकृतयः श्वेततया सीसतुल्यरूपा रदना येषां