पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५२

पुटमेतत् सुपुष्टितम्

भाले कस्तूरिकाभो वदनसरसिजे नीलचैलाव(नाञ्च)लाभः
कण्ठे काचव्रजाभः कुचकलशयुगे कञ्चुकीसंगमाभः ।
श्रोणीशैलेऽम्बुदाभो नरहरिमनसि प्रेमपाशप्रकाशो
लक्ष्मीं धत्ते नवीनां दिशि दिशि लुलितः कामिनीकेशपाशः ॥ ४१ ॥

रक्ताम्भोजं हसद्भिः करचरणतलैर्लोचनश्यामपद्मा
हेमाम्भोजाभिरामं मुखमनुदधती बालरोलम्बलक्ष्मीम् ।
नीरक्रीडानुरक्तस्मरनिहितघटद्वन्द्ववक्षोभवाङ्का
पुण्यैरालोकितेयं नरहरिहृदयानन्दिनी रूपवापी ॥ ४२ ॥

चन्द्रश्रीतस्करं तन्मुखमथ नयने तस्करे मीनकान्तेः
कुन्दश्रीतस्करेयं रदरुचिरधरस्तस्करो बिम्बभासः ।
बिल्वश्रीतस्करौ द्वौ वपुरपि निखिलं तस्करं हेमलक्ष्म्या
वस्त्रैराच्छादितोऽयं कलय नरहरे तस्कराणां समूहः ॥ ४३ ॥

अथ मन्दाक्रान्ता-
तामुत्तुङ्गस्तनभरनमन्मध्यभागामरालै-
रासिञ्चन्तीं नयनवलनैः कामिकामाङ्कुरालीम् ।
पूर्णप्रेम्णा रहसि मिलितामुच्चरोमाञ्चरम्यां
कामप्यतः(न्तः) कविनरहरे कामिन(नीं) कामयामि ॥ ४४ ॥

नासाभित्तिश्रवणविवरैर्वारितं दीर्घभावा-
न्नेत्रद्वन्द्वं चतुरचपलं कस्य नाकर्षणाय ।
...स्ताम्रं दशनवसनं कं न कुर्याद्वशं वा
हासोल्लासः[...] नरहरे कस्य नो विस्मयाय ॥ ४५ ॥

नम्रं कृत्वा मुखहिमरुचिं पद्मपत्रेक्षणायाः
संपश्यन्त्याः स्फुरितमधुरं नीविवन्धं स्मितेन ।
लीलारङ्गं कविनरहरौ याचमाने नितान्त-
स्तूष्णीं भावः कथयति सखे लालसं खेलनेषु ॥ ४६ ॥