पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९२

पुटमेतत् सुपुष्टितम्
८४
काव्यमाला ।

वामभ्रूवां मनसिजावस(श)मानसानां
भिक्षाप्रदानचरितान्युपलालयामः ॥ १ ॥
काचित्पुरः पुररिपोरतिसंभ्रमेण
भिक्षामपात्रपतितामवबुध्य सद्यः ।
अन्तर्भयेन विदधे हृदये कराग्रं
भिक्षाहमस्मि भवतो भगवन्नितीव ॥ २ ॥
प्रेम्णापि याचितनिदानविरोधिता तु
दर्वी दधत्यपि करेण समृद्धसिद्धाम् ।
भैक्षाटणा (ना)न्तमपरा गिरिशेन योगा-
न्निश्चित्य कालहरणं कपटैश्चकार ॥३॥
सत्पात्रदानविधिना यदनेन पुण्यं
तन्मे तवैव कृशभावमपाकरोतु ।
इत्येवमिन्दुशकलाभरणाय काचि-
द्भेक्षण पुण्यमपि दानभवं दिदेश ॥ ४ ॥
आदातुमैच्छदधिकं गिरिशो न भैक्षं
पात्रं वधूः सपदि पूर्णमियेक्ष(ष) कर्तुम् ।
आयस्तयोर्युवतिशंकरयोर्बभूव
भिक्षाप्रदानसमये सततं विवादः ॥ ५ ॥
दर्व्याः परिच्युतमिदं तमियं च हस्ता-
द्दानादयं तदपि दुर्लभसंप्रदानात् ।
अश्रान्तमेव गिरिशान्तरपल्लवेन
कस्याश्चिदायतदृशो स्मितपुष्पकेन(ण) ॥ ६ ॥
आयाहि तिष्ठ जहि भीमभुजङ्गहार-
मेनं गलात्तदनु भैक्ष्यमिदं गृहाण।
इत्येव ईश्वरमपेक्षितभैक्ष्यदाना-
त्यागेव कापि निजकिंकरतां निनाय ॥ ७ ॥