पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९३

पुटमेतत् सुपुष्टितम्
१० पद्धतिः]
८५
भिक्षाटनकाव्यम् ।

एका कथंचन चिरेण विनम्रवक्रा
लज्जावशेन गिरिशाय दिदेश भिक्षाम् ।
दानोन्मुखस्य च गुणाभ्यधिके निकृष्टे
याच्ञापरस्य च समस्त्रपया विकारः ॥ ८॥
धिग्याचनं जगति सन्निहितावमानं
भैक्ष्यं प्रदेयमिति1 प्रार्थयते महेशः ।
कामद्वहेन(?) खलु देयमिति स्ववाचा
प्रत्यादिदेश पुर एव हि तस्य काचित् ॥ ९ ॥
यो भिक्षते प्रतिगृहं भुवनेश्वरोऽपि
तस्मै च या सकरुणैव ददाति भिक्षाम् ।
तावन्ववेक्ष्य गिरिशं [च सखीं च काचि-
त्तामेव सर्वसहतां जगते जगहें ॥ १० ॥
दर्वीमुखं द्रुतगतिच्युतसिक्थमेव
काचिन्मुधैव निदधे हरभैक्ष्यपात्रे ।
तस्याः पुनः परिहतो(तौ) किरति प्रकोष्ठा-
द्भिक्षाकपालपतितैर्वलयैः प्रमादः ॥ ११ ॥
भिक्षा प्रदातुमपरा शमनान्तकस्य
वेगादुपान्तमुपसृत्य बभूव तूष्णीम् ।
दानादधःकृततदीयकरारविन्दा-
च्छ्लाध्यं विभुद्य(बुध्य) जनशोच्यमदानमेव ॥ १२ ॥
आहूत एव चरितो विधृतान्नदर्व्या
भिक्षुः कयापि गिरिशो न कृतः कृतार्थः ।
दोषावरन्नि(रं नि)रवधेर्विरहासहिष्णोः
स्नेहस्य किंचिदपि चारुदृशो न तस्याः ॥ १३ ॥
भिक्षां प्रदातुमभिवाञ्छय पुमानमुष्मै
कङ्कालवेष इति बन्धुविबोधितापि ।