पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९९

पुटमेतत् सुपुष्टितम्
१२ पद्धतिः]
९१
भिक्षाटनकाव्यम् ।

आत्मानुबन्धिरशनागलनाद्यवद्य-
मन्यास्वपि क्षणमवेक्ष्य हराग्र एव ।
काचित्तपापरिभवान्न ययौ तदानीं
लज्जावहो न खलु जात्यविशेषभावः ॥ ९ ॥
आलिङ्गनाद्दु(दृ)तमना गिरिशं विलोक्य
रोमाञ्चकण्टकितमूर्तिरजायतान्या ।
रोगेण पुंसि निहितासु(?)च तादृगेव
प्रायेण तत्तदुपभोगसुखं करोति ॥ १० ॥
कस्याश्चिदार्द्रघनचन्दनपङ्किलायां
संवर्धितं स्तनभुवि स्मरकर्षकेण ।
रोमाच (ञ्च)सस्यममितिश्रमवारिसिक्तं
भेदस्तु नाभवदयं खलु दीर्घतन्त्रः ॥ ११ ॥
छिन्नस्तनांशुकग(गु)णा भर(व)संनिधाने
प्रीत्या यदायतदृशो न तदद्भुताय ।
योषिद्गुणा नियमिता विधिनैव तस्या
लज्जादयः सपदि यत्रुटिता बभूवुः ।। १२ ।।
आसीत्परा सपदि तस्य कृतान्तशत्रो-
रालोकनादनिमिषेति किमत्र चित्रम् ।
यस्य क्षणस्मरणमात्रवशेन मर्त्या-
यत्नं विनाप्यनिमिषत्वपदं लभन्ते ॥ १३ ॥
च्योतत्सखीवसनरक्षणदत्तहस्ता
विस्रंसिनी (नि) स्ववसने पुरतः पुरारेः ।
अन्या पुनः क्षणमजायत दत्तमूढा
नाम्ना1 वने विगणने पररक्षकाणाम् ॥ १४ ॥
कस्याश्चिदुत्तरदुकूलविलोलदृश्य-
माभोगतः कुचयुगस्य विनिर्जगाम ।