पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
काव्यमाला

दूति त्वद्वचने शठस्य कठिनस्याग्रे गते कुण्ठतां
 मत्स्नेहाद्विहितस्त्वया कुपितया क्लेशप्रवेशः कियान् ॥१९॥
व्याप्तास्वशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु ।
रुद्धासु जालैर्घनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥२०॥
विकसति सहकारे दुःसहे कर्णिकारे
 मधुकरपरिहारे सस्मिते सिन्धुवारे।
अहह विरहमीत्या कामिनी काठलग्नां
 त्यजति नववसन्ते हन्त कापालिकः कः ॥ २१ ॥
तन्वङ्गया नवसंगमे व्यवसिते कान्ते बलान्मेन्खला
 मोक्त्तु श्वासविकासकम्पविकलाः कण्ठे लुठन्त्य. सुधाम् ।
मीलत्पद्मनिपीडितालिरणिताः क्लीबाः(1) किरन्ति क्षणं
 धन्यानां जननेति निःसहतया हुकारगर्मा गिरः ॥ २२ ॥
गाढ्यालिङ्गननिश्चलाङ्लतिका कान्तेन रुद्धा बला-
 दालम्ब्यालकवल्लरी विदधत वक्राम्बुजे चुम्बनम्
कम्प्रप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी
 मन्ये मानसजन्मजीवजननं जप्य समभ्यस्यति ॥ २३ ॥
केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी-
 मौनोन्माथपृथुप्रथा विरहिणीनिःश्वासपक्षानिलाः ।
सद्यन्ते रतिवल्लभस्य लदभानेत्रान्ततीक्ष्णानना-
 संदष्टाघरपलवाग्रतरूणिसीत्कारशूत्कारिणः ॥ २४ ॥
आयुर्दीर्घतरं तनोतु नयनद्वन्द्वं कुरङ्गीदृशां
 कीर्ति ते स्मितसंततिः स्तनतटश्रोणी विशालश्रियम् ।