पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
काव्यमाला ।

साधुत्वं त्वलवञ्चनापरिभवैश्चिन्तासहस्रैर्मन-
 स्तन्नास्त्येव यत्सरोषकलुषं निर्दोष एकः शमः ॥ ६ ॥
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं
 दास्ये स्वामिभयं गुणे खलभय वंशे कुयोषिद्भयम्
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं
 सर्वं नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥ ७ ॥
कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः
 परं भवपराभवोद्धरणवीरधुर्यैर्न ते ।
भजन्ति जननीजनप्रसृतदुग्धधाराधन-
 स्तनप्रणयि तत्पुनर्दशनशून्यमास्यं नराः ॥ ८॥
उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि ।।
अहो नु मानानि धनानि पुंसां धनानि निद्रासुखसाधनानि ॥९॥
विवेकस्वाधीने विजन गभने जन्मशमने
 विकारे संसारे व्यसनपरिहारेऽपि सुकरे.
परं लज्जा साधोंः प्रसवसमये शोणितमये
 पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥ १० ॥
आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे
 रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनानि च्युताः
चितं नास्ति संचेतसामपि निजाकर्षे विमर्षः क्षणं
 रत्यन्येषु पराङ्मुखत्वमनिशं प्राप्नोति नायं जनः ॥ ११ ॥
केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते ।
कायश्मशाने रमतेऽङ्गनानां कामाकुलः कामुककाकलोकः ॥१२॥
अहो तृष्णा वेश्या सकलजनतामोहनकरी
 विदग्धा मुग्धानां हरति विवशानां शमधनम् ।