पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
नक्षत्रमाला ।

 दूती भायकं भर्त्सयन्त्याह ----

   कारोः शज्ञक्ष्वेतकीर्तेर्व्युत्पतिस्तव कुत्रचित् ।

   अव्युत्पत्ती से तेऽन्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥

 कारोरिति । कारोः शियिनः । 'कुवापा--' इल्युम् । शवकम्बुवच्छेता कीर्तिस्य ताशय शिवः अत्र साल व्युत्पती : वश्वेनादेशः स्यात् । इति हेतोरथ्युलातिपक्षोऽपि । उणादयो व्युत्पन्नाः, अव्युपक्षाच कुत्रचित शिल्पादिविषये । र ते अन्युत्पतिः । तत्र मुणादिनदसि । अव्युत्पत्ती रस इत्यत्र शेरि' इति लोये दिलो-' इति दीर्घः । यथासंभालंकार ! 'यथासंख्या मेणैव झामका समन्वये' इति सदसणात तदिते आर्थी लुतोपमा ।

   निर्दिश्यमानस्यादेशाः संभवन्ति सुनो अतः ।

   अतः प्रत्यादेशपात्रं रोषासैव न दृतिका ॥ ११ ॥

 लिदिश्यमानस्येति । हे सुनः सुनासिक, यत्रो निर्दिश्यमानस्यादेशाः संभयन्ति अतः प्रत्यादेश निराकरणस्य । प्रत्यादेशो निराकृतिः इत्यमरः । पात्र सैव दूतिका । प्रकृते-सुन इत्पन्न पहन्-' इति सूत्रे निर्दिश्यमान नासिकाशब्दय नसादेशः । न तु पदाधिकारे--' इति प्रातः सुनासिकाशहरस मलादेश या समासान्तविधेरनियत्वेन अम्नासिकायाः- इत्या भावेऽपिः सनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेणा नसादेशः । नन्वेवमुदस्थादियादी उदः स्थास्तम्भो: इलि. पूर्वसवर्णापतिरत आहे---निदिश्यमानत्यादेशा भवन्ति । षष्टी स्थानेयोगा' इलि सूत्रमावर्तते । तत्र दि. तीयस्थायमर्थः । पञ्चन्त निर्दिश्यमानमुम्बार्यमाणसजातीयमेव निर्दिश्यमाना अपवरूपमेव वा स्थानेन स्थाननिरूपितसंबन्धेन युज्यते न. प्रतीयमन्नामत्यर्थः । तेनेदं सिद्धम् । अन्नत्वं दूषणं विधाविलासे नव्यम् ।

 नायकाया मानवीजमाह---

   आगमानित्यता शब्दे उगाद्यादौ मनोहरा ।

   मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥

 आगतिः । उणावादी शुढे आगमाना उसुडादीनामनित्यता मनोहरा। ते आगमरमागतसानियता न. मनोहरा । अतस्तनित्यत्वमर्थये । था: उष्णा