पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नक्षत्रनाला ।

द्वयोमत्युः इति नियमरः । तस्मादभराधमनतिक्रम्य वापराधम दण्ल्य: वध्यस्तु दैव । अन्यभावादशपथारने यस्तु मम इति । मानो लधुमेंध्यमवः गुरुति त्रिधा भवेत् । भएरौदर्शनोत्थों गोबरखलनजस्तथा अपरलीसमामात्यः पानिनिधो मनेन्द्र ॥ इति राहारः। नन्वे 'तरसभा छ।इत्याडिमा तरचन्ताः संज्ञा स्लादत आह-ज्ञानिधौं प्रत्यअग्रहणे तदन्तमहणं नास्ति' । 'सुसिडन्त : इत्यन्तहमस्या मारकम् । गीतिच्छन्दः ॥

 पुनस्तामाह -----

   अनुदात्तत्वप्रथितं युवति निबोधात्मनेपदमनित्यम् ।

   उदयति सविता चन्द्रोन निर्गतं यौवनं हि तथा ॥ १६ ॥

 अनुदातेदिति । है युवति, अनुदाते मम हदि इत्वं मीत्वं यत्र ताहशस्वात्मथितं ख्यातमात्मने स्त्री पद स्थानमनिय निबोध जानीहि । लक्ष्म्यपेलेय सुरूपति पदप्रातिनित्येत्यर्थः । हि यसानिरीतः लपिता चन्द्र श्रोत्पति तर्गत यौवन तथा न। उदासमहतोः इति विश्वप्रकाश । अनुदालेखलक्षणमात्मनेपदमनिलम् । जक्षिको डिस्करणाझाषकात्' । तेन प्रकृते दद अतीत्यरात्मन्देपटं न । अन्नत्यपरिमायेन्दुशेखरदूषणोद्धारो विवादिलासे स्फुटः कान्यलिङ्गसलंकारः---कास्यसिहं हेतोक्यपदार्थता इति क्षणात् परिकरालंकारोऽपि-'अलंकारः परिकरः साभिप्राय विशेषणेः इति लक्षप्रणात । उपगीतिच्छन्दः ।

   सर्वद्वन्द्वैकवद्भावः याणिनीये विकल्पितः ।

   विहाय मामिति सखी कायाह प्रेमगर्विता ॥ १७ ॥

 सर्वेति । सर्वश्चासौ द्वन्द्वश्व । 'चार्थेः इन्द्रः इति विहितः समासः तस्मैकबनाः पाणिनीये विकस्पितः । सर्वो द्वन्छो विभाषकवद्भवति । इन्द्रसामान्येन स्वमिथुनप्राप्त परिहरतिमा निहाय । त्यक्त्वेत्यर्थः । स्त्रीधुसोमिथुन द्वन्द्वम्' इत्यमरः । कापि प्रेमगर्विता. सखी प्रत्याह । घटपट घटपटौं इत्यादि सिद्धये आहे. सर्वो राम्रो विभाषकवचति', इन्द्रश्च प्राणि- इत्यादि प्रकरणाविषयः स! इन्द्र इमर्थः । 'चार्थ इन्द्रः इति सूत्रेण समा-