पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
कलिविडम्बना ।


यत्रासीदस्ति मा लक्ष्मीस्तरोन्मादः प्रवर्ततान् ।
कुलेऽप्यवतरत्येक कुष्ठापमारवत्कथम् ॥ ६७ ॥
अध्यापयन्ति शास्त्राणि तृणौकुर्वन्ति पण्डितान
विस्मारयन्ति जाति खां वराटाः पञ्चषाः करे ॥ ६८ ॥
बिभर्तु भूत्यान्धनिको दत्ता वा देयमर्थिषु ।
यावद्याचकसाधन्य तावल्लोको न मृष्यति ॥ ६९ ॥
धनमारों हि लोकस्य पिशुनैरेव धार्यते।
कथं ते तं लबूकतु यतन्तेऽपरथा स्वतः ॥ ७० ॥
श्रमानुरूपं पिशुने किमुपक्रियते नृपैः ।
द्विगुणं त्रिगुण चैवं कृतान्तो लालयिष्यति ॥ ७१ ॥
गोकर्णे मद्रकणे च जपो दुष्कर्मनाशनः
राजकणे जपः सद्यः सर्वकर्मविनाशनः ॥ ७२ ॥
न स्वार्थ किंचिदिच्छन्ति न प्रेयन्ते च केनचित् ।
परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ॥
कालान्तरे अनय गृनो गेहोपरि स्थित
खेलो गृहसमीपस्थः सद्योऽनीय देहिनाम् ॥ ७४ ॥
शुष्कोपवासी धर्मेषु[१] भैषज्येषु च लङ्घनम्
जपयज्ञश्च यज्ञेषु रोचते लोगशालिन्नम् ॥ ७५ ॥
किं वक्ष्यतीति [२]धनिको यावदुद्विजते मनः ।
किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते सतः ॥ ७६ ॥
सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोभिन ।
मिक्षाकवलमेकैक ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥


  1. पाधि इति पाठः
  2. निकात्' इति पाठः