पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
शृङ्गारवैराग्यतरङ्गिणी ।

च कार्याकार्ये तयोदिवेकरतेन शून्य हृदयं यस स तथा न “संजायते । सर्वविषेण मूच्छितः पुमान् शून्यहृदयो भवति । अयं तु महालयेण वाहतस्य कि वाच्यम् । आनन्द काननं कथामति प्रश् । आनन कोपपदं कः ककार उपपद अस्य तदा काननं खादेवेसर्थः ॥

साकारमालोक्य सुखं तरुण्याः किं मुग्धबुद्धे मुदभादधासि ।
इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ ९ ॥

 हे मुग्धबुद्धे, मुग्धा चुद्धियस्य तसंबोधनम् । तरूण्या मुखें आलोक्य किं मुदं हर्ष आदधासि धारयति । कथंभूत मुखम् । साकारम् । आकारण चित्तभ्रमनाटकस्य चित्तश्रम मुब नाकं तस्य आमुखमाधारम्भ आचचो इत्यत्रः कर्मणि लिट् । मुखम् । आमुल स्वित्थम्----साकार आकारेण सह पर्ने मानं मुख आमुख स्यादित्यर्थः ॥

कामज्वरातुरमते तवं सर्वदास्यं
वामध्रुवां यदि कथंचिदवासुमिच्छा।
यत्रं विनाप्यखिल[१]जन्मपरम्परामु
तज्जातमेव भक्तो ननु सर्वदास्यम् ॥ १० ॥

 हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्थस्थः तत्संबोधन है कामज्वरातुरमते । सर्वदा सर्वसिल्काले अदि तव वामध्रुवां स्त्रीणां आस्य सुख कथंचित्केनापि प्रकारेण अवार्ड प्रातुमिच्छा वर्तते तदा ननु निश्चित थत्रं दिनापि अखिलजन्मपरम्परासु । जन्मनः परम्पराः श्रेणयः । अखिला या 'जन्यपरम्परास्तातु । 'भवतस्तव सर्वदास्यम् । दासस्य भाको दास्यं सर्वेषां नृत्यत्वं जातमेवः । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव । "अन्न पच्छे उभयत्र सर्वदास्यमिति सदस्यः भिन्नार्थत्वमेव चित्रम् । वसन्ततिलका नाम च्छन्दः ॥

तस्याः साधुरदं विलोक्य वदनं या संश्रयत्यञ्जसा
 मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रान्त्या सदुर्ग वनम् ।


  1. 'विघ्नपरम्पराम' इति मूलपुस्तकपाठः.