पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
काव्यमाला।

 स्फुरितममवदन्तर्यत्त[१]दात्वे च यूनोः
  सुरतमननुभूतं संवभूबाभिराभम् ॥ ५१ ॥
 मिथुनमिदभुदाखेदलेशानुविद्धं
  पुलकि गलितधैर्यं पुष्यदानन्दभारम् ।
 दृढमभजत जाग्रत्स्वप्नयोर्मध्यसंस्थां
  मदनससमुत्थामत्युदारामवस्थाम् ॥ ५२ ॥
 अथ सुरतविरामे विस्मृतान्योन्यभेदं
  कृतधनपरिरम्भं कोमलाभ्यां कराभ्याम् (भुजाभ्याम्)।
 मिलितवदनबिम्बं मिश्रितोरुप्रकाण्डं
  शयनमभजतां तौ श्रान्तिभाजौ युवानौ ॥ ५३ ॥
 नाराचवाण(पात)परुथे चरणायुधानां
  सादे ततः सरति कर्णयुगान्तरालम् ।
 गाढं कुचान्तरगत परिरभ्य कान्तं.
  वान्ताशुबिन्दु क[२]मनी बचन बभाये ॥ ५४ ॥
 आबाल्यादपि कान्त कर्णविवरं प्राप्तैस्वदीयैर्गुणै-
  रासक्तं त्वयि मानसे द्विगुणितं जातं त्वदालोकनात् ।
 प्राप्तोऽस्यद्य पुनर्मदीयसुकृतैस्तन्मामनन्याश्रयां
  त्यक्त्वाद्यैव न याहि पाहि मदनातङ्केन दूनामिमाम् ॥५५॥
तन्व्या तया निगदितं शृण्वन्कर्णामृतं बचः ।
प्रत्युवाच प्रसन्नात्मा स कामी वामलोचनाम् ॥ ५६ ॥
अभ्यर्थनीयमतिरागजुषा मया य-
  न्मुग्धे त्वयैव गदितं तदिदं तथापि ।


  1. तस्मिन्काले
  2. नायिका