पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
पञ्चशती ।

प्रदीप्तः पादाब्जधुतिविततिपाटल्यलहरी-
 कृशानुः कामाक्ष्या मम दहत संसारविपिनम् ॥ ५६ ॥
वलक्षश्रीर्ऋक्षाधिपशिशुसदृक्षा तव नखै-
 र्जिघृक्षुर्दक्षत्वं सरसिरूहभिक्षुत्यकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा.
 वचोवैचक्षण्यं चरणयुगलौ पक्ष्मलयताम् ॥ ५७ ॥
समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा-
 ननन्तामिर्भामिर्दिवमनु दिगन्तान्विरचयन्
अहंताया हन्ता मम जडिमदन्तावलरिषु-
 र्विभिन्तां संताय तव चरणचिन्तामणिरसौ ॥ ५८ ॥
दधानों भास्वत्ताममृतनिलयो लोहितवपु-
 र्विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मन्दो गंगाधरमहिषि कामाक्षि भजतां
 तमः केतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥
नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-
 प्रदानां दीवानाममरतरूदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयनिधिषु कामाक्षि पदयो-
 र्धुरीणामीष्टे कस्तव भवितुमाहोपुरुषिकाम् ॥ ६० ॥
जनोऽयं संतप्तो जननि भवचण्डांशुकिरणा-
 [१]रलब्ध्वैकं शीत कणमपि परज्ञानपयसः
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
 पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥


  1. 'रकता कि त्वेकं' इति ग-पुसके,’रलल्वै कं बीतं इति च स्त्र - पुस्तके पाठ्: