पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
पञ्चशती।


परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम्
तब देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४॥
मदजलतमालपत्रा वसनितपत्रा करादृतखनित्रा।
विहरति पुलिन्दयोषा गुञ्जाभूषाः फणीन्द्रकृतवेषा ॥ ८५ ॥
अङ्के शुकिनी गीते कौतुकिनी परिसरे च मायकिनी ।
जयसि सविधेऽम्ब भै[१]रवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६॥
प्रणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥
श्रव[२]णचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रखण्डा धृ[३]तनरमुण्डा त्वमेव चामुण्डा ॥ ८८॥
उर्वीधरेन्द्रकन्ये दर्वीमरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुवे त्वमेव कामाक्षि ॥ ८९ ॥
ता[४] डितरिपुपरिपीडनभयहरणनिपुणहलमुसला।
क्रोडपतिमीषणमुखी कीडसि जगति त्वमेव कामाक्षि ॥९०॥
स्मरमथनवरणलोला मन्मथलाविलासमणिशाला।
कनकरुचिचौर्यशीला त्मम्ब बाला कराब्जधृतमाला ॥ ९१ ॥
विमलपटी [५]कमलकुटी पुस्तकरुद्राक्षशस्तहरुपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरञ्ची ॥ १२ ॥


  1. भैरवि इति क ख - ग-पाठः
  2. रेफ़्प्रणतजनताया मोक्षरूपा.
  3. 'घृता इति क - ख - ग - पाठः
  4. सर्वेषु पुस्तकेध्वयमेव दुष्टः पाठोडस्ति
  5. कम लघुटी इति घ-पाठः