पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
पञ्चशती ।

यस्याः पेटी श्रु[१] तिपरिचलन्मौलिरवस्म काञ्ची
 सा में सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७ ॥
एका माता सकलजगतामीयुषी ध्यानमुद्रा
 मेकामाधीश्वरचरणयोरेकताना समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा
 तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७८ ॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानै-
 र्मन्दाराणां मदपरिणतिं मन्थती मन्दहासैः ।
अङ्कुराभ्यां म[२] नसिजतरोरङ्कितोराः कुचाभ्या-
 मन्तःकाञ्चि स्फुरति जगतामाद्रिमा कापि माता ॥ ७९ ॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां,
 पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङगकुलनायिकां महिषमर्दिनीं मातृकां
 भणन्ति विबुधोत्तमा विह्वतिमेव कामाक्षि ते ॥ ८० ॥
महामुनिमनोनटी महितरम्यकम्पातटी-
 कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
 कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥
[३] डाः प्रकृतिनिर्धना जनविलोचनारूंतुदा
 नरा जननि वीक्षणं क्षणमवाध्य कामाक्षि ते।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरंदरी-
 विभूतिषु विडम्बनां वपुषि [४]मान्मथीं प्रक्रियाम् ॥ ८२ ॥


  1. श्रुविचरदुरोमोलि इति. का-मन-पाठः
  2. मनसिजारिपोः इति क-म-घ-पाठ्ः
  3. जनाः इति घ - पाठः
  4. ’ भन्मथप्रक्त्रिनाम्’ इति क-ख - पाठः