पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
काव्यमाला ।


वन्धः स पुंसां त्रिदन्नाभिवन्धः कारुण्यपुण्योपच[१]यक्रियाभिः ।
संसारमारत्वमुपैति यस्य परोपकाराभरण शरीरम् ॥ १६ ॥
पदविणनिःस्पृहः पर कलत्रनिष्कौतुकः
 परप्रणयवत्सलः परनिकारबद्धक्षमः।
परस्तुति विशारदः परगुणापवादोज्झितः
 परार्तिहरणोद्यतो भवति भूरिपुण्यैर्नरः ॥ १७ ॥
पद्मानासिव सा सत्यं सगुणता या संथयार्हा श्रियः
 सा श्रीर्भद्रगजेन्द्रमूर्तिरिव या दानेन विभ्राजते ।
तद्दानं नवचन्द्रवद्यदनिशं मानेन सम्पूर्यते
 मानोऽसौ तृणयन्न यः परिचयम्लानः शनैः शुष्यति ॥१८॥
लक्ष्मीदानफला श्रुतं शमफलं पाणिः सुरा फल-
 श्वेष्टा धर्मफला परार्तिहरणक्रीड फलं जीवितम् ॥
वाणी सत्यफला जगसुखफलस्फीता प्रभावोन्नति-
 र्भव्यानां भवशान्तिचिन्तनफल भूत्यै भवत्येव वीः ॥ १९ ॥
शीलं शीलयता कुलं कलयतां सद्भावमभ्यस्वतां
 व्याजं वर्जयतां गुणं गणयता धर्मे घिय बन्धताम् ।
क्षान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुतिं श्रृण्वतां
 संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २० ॥
तीर्थानि दीर्घावपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि ।
 तमांसि मुक्त्वा तनुशोषमानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥
यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी
 मन्त्री विद्वानवनिनिवाभूषणं भूमिपालः।


  1. ‘चयः कियाति’ इति पाठः