पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
चतुर्वर्गसंग्रहः ।


धर्मोद्याने सुकृतसलिलासारसंसिंच्यमाने
 पूर्णः सोऽयं कृतयुगतरोर्भाबिनो बीजवापः ॥ २२ ॥
दभ्मेन शीलव्रतमस्पृह वं विरक्तता श्रोत्रियता मृदुत्वम् ।
एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥ २३ ॥
गावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति ।
सत्पुण्यभेकत्र विभाति सर्व महार्हमेकत्रं च निःस्पृहत्वम् ॥ २४॥
सतामदैन्यं वदनस्य शोभाः निर्लोभतान्तर्वचसामयाच्या।
कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥
मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः ।
धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥२६॥
तप्तैस्तीव्रवतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा
 किं दूरैस्तीर्थसारैर्यदि शमविमलं मानसं सत्यपूतम्
यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः
 किं मोक्षोपाययोगयदिः शुचिमनसामच्युते भक्तिरस्ति ॥२७॥

इति धर्मप्रशंसा नाम प्रथमः परिच्छेदः ।


द्वितीयः परिच्छेदः ।

प्रधानधाम्नां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्रात् ।
यदाशया निर्गुण भूपतीनामग्रे गुणान्पण्यदशा नयन्ति ॥ १ ॥
दानादिधर्मः क्रियते धनेन धनेन धन्या धनमाप्नुवन्ति ।
धनैर्विना कामकथापि नास्ति विवर्गमूलं धनमेव नान्यत् ॥ २ ॥
यत्क्लीबैर्भटकुक्कटोत्कटरणक्रीडा समादिश्यते
 यन्मूर्खैः सुखलीलया कविशुकालापश्चिरं चर्व्यते ।