पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
काव्यमाला ।

कुलं कुवृत्त्या कलुषीकृतं तैः कृतो गुणौघ स्तुणतुल्यमूल्यः
मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं य़ैः ॥ २० ॥
जातः सत्कुलजः स नीचत्विनयी सेवावमानैरध-
 स्तस्वोग्रं पतितः स्वमानयशसोद्रोहेण शापानलः
तेनास्वस्तिमता स्वहस्तनिहितं याच्ञाविषं भक्षितं
 वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितुम् ॥ २१ ॥
धावन्सेवितुमेति साधुरधमं बन्ध्यस्ततो यात्यसौ
 नीता मूल्यतुलां गुणाश्च गुणिभिः कश्चिन्न गृह्णाति तान् ।
याच्ञा मानमहाशनिर्धनकृता प्राप्तं न किंचित्तया
 किं किं वा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥२२॥
विद्याकलापरिचयः क्षितिपालसेवा
 दिग्द्वीपमार्ग:गरिसंभ्रमणप्रयासः
युद्धक्रियाश्च भुवि भोजनलाभलोभा
 तद्वितलभ्यमिति वित्तक्तां प्रवादः ॥ २३ ॥
तावद्धर्मकथा मनोभवरूचिमोक्षस्पृहा जायते
 यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् ।
प्राप्ते भोजनचिन्तनस्य समये वितं निमित्तं विना
 धर्म कस्य धियः स्मरं स्मरति का केनेक्ष्यते मोक्षभूः॥२४॥
व्यर्थाकृष्टिं विधातुं कटुरटनपटुर्दान्भिकः श्रीजडानां
 जानास्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाठेष्वलज्जः ।
आर्यः कुर्यान्न सेवां कुलविनयगुणैस्तेन मूकोऽर्थनायां
 तीक्ष्णानां मागंणानां भवति हि पुरतः क्ष्मापतेर्लक्षलाभः ॥२५॥

इत्यर्थप्रशंसा नाम द्वितीयः परिच्छेदः ।