पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७

पुटमेतत् सुपुष्टितम्

अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमेतत्पदाग्रे ।
इत्थं शङ्कां नतानाममरपरिषदामन्तरङ्कूरयत्त
त्संघातं चारुजङ्गायुगमखिलपतेरंहसः संहरेन्नः ॥ १८ ॥

जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजो
चारू दूरी क्रियेतां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९ ॥

आमुक्तानवरत्नप्रकरकरपरिप्वक्तकल्याणकाञ्ची-
दाना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नतु चित्तं मम निखिलजगत्स्वामिनः सोममौले ॥२०॥

संध्याकालानुरज्यद्दिनकरसरुजा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः खप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्ये मिथ्यार्थसध्य्रङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥ २१ ॥

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमाघमौले सुखयतु नितरां रोमवल्लीमतल्ली ॥ २२ ॥

आश्लेषेष्वद्विजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढपतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ २३ ॥

१.कामस्य. २. "किमने इति पाठः. ३. कल्याणं सुवर्णम्.