पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७१

पुटमेतत् सुपुष्टितम्

काव्यमाला।

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।
यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।
बभूव बल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥

तस्यां तस्वाभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।
पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।
सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।
प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।
यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥ २५ ॥

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।
मूढानां क्रियते येन क्षणं हस्तावलम्बनम् ॥ २६ ॥

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।
मदः साधुजनानिष्टः कुलविद्याधनोद्भवः ॥ २७ ॥

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।
मैदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥

एतदेव कुलीनत्वमेतदेव गुंणार्जनम् ।
यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥

देयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।
अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥

१. 'समभवत्' ख. २. 'सुगुणाग्रणी:' क. ३. 'विपुल' ख. ४. 'सर्वगुणनिवर्वादी'

ख. ५, 'कलामयः' ख. ६. 'विद्विषां चक्के लजापुञ्जानतं' क. ७. 'कष्टः' क. ८. 'प्रगल्भोऽयं कुलोद्भवः' क. ९. 'सुचिरः' का, 'सुशिरः' ख. १०: 'इदभुत्तराध क. पुस्तके नास्ति. ११. 'कुलार्जनम् क. १२. 'कथैव' ख.