पृष्ठम्:काव्यरत्नम्.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना। महाकविश्रीमदहदासविरचितमिदं श्रीमुनिसुव्रतकाव्यं नाम काव्य- रत्नं किमध्यनर्घ रत्नममात्पौरस्त्यग्रन्थमालायाः । अखिलमतीयमन्मजातमम । त्सरमाविश्कर्तुमनसामम्गाकमस्य रलस्य प्रकाशनं मन्य धन्यतायाः कोऽपि कटनापर्यायः । जिनाचार्थवर्षभ्य श्रीमुनिसुव्रतस्य चरितवर्णनपरमिदं दशम. सम्पुटितं काव्यं मातृका यामादौ श्रीमुनिसुवनका पनाम्ना समुचितमप समुत्तसितं दृश्यते । "यद् वण्यते जनचरित्रमन्न चिन्तामणिमन्यजनस्य च । हृदायरले कानभिः खयंग नत काव्यरलागिधमतदान ॥" इति श्लोकेन कविसम्मानमाभिधानं कायनमिति परम् । "अहंदासः स भक्शुलसिलावामितं भवरे सत्र कल्या कल्याणं तीर्थकतुः मुरकुलमानतः पापदात्मीयलोकम् । अहंदासोऽयमित्य जिनपति चरित गौतमस्याम्प गुम्फिल्या काल्यबन्ध कपिकुलादित प्रापरण: प्रमोदम ।। धावन् कापथसम्भृते गधने मनाम पर त्यक्त्वा श्रान्ततरथिराम कथमायामाच कालावनम् । सद्धर्मामृतसुन्दतं जिनवचारादरादगा पायंपायमि अगः समपदं दया भवत्यतिः ॥" (ो० ६३.२४. . १०. ० ७६) इति पद्याभ्यां कविनामवयमहदास नि, नगानिमा मानिसमान काम- रचनानिपुणमतेरस्य विरुदसम्पन्नमिति ना शक्यमभ्यूदितुम् । सर्वशा दासागराऽयं महाकविः श्रीकालिदासवाद रघुवंशादिनानन काव्यरत्रेन सहृदयाला विजयन इत्यनुभवसाक्षिकोऽयं माना: : गमि कविमईदास प्रति न फिश्चिदन्यन्द्र विज्ञातुं पारितम् ।