पृष्ठम्:काव्यरत्नम्.pdf/१७

पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

ॐ नमः सिद्धेभ्यः ।

अर्हद्दासविरचितं

श्रीमुनिसुव्रतकाव्यं नाम

काव्यरत्नम्।


प्रथमः सर्गः।

श्रियं स वः श्रीवृषभो विशिष्याद्
 यस्यालिमालावृतवत् सभायाम् ।
बभौ नतेन्द्रोत्करमौलिनील-
 प्रभावलीलालितमब्जपीठम् ॥ १ ॥

चन्द्रप्रभं नौमि यदङ्गकान्तिं
 ज्योत्स्नेति मत्वा द्रवतीन्दुकान्तः।
चकोरयूथं पिबति स्फुटन्ति
 कृष्णेऽपि पक्षे किल कैरवाणि ॥ २ ॥

तमांसि हत्वा जगतः पदार्थान्
 प्रकाशयन्तं यमिव प्रदीपम्
ननाश मोहादभिपत्य कामः
 पतङ्गवच्छान्तिजिनं भजे तम् ॥ ३ ॥

अबोधकालोरगलीढमूढ-
 मबूबुधद् गारुडरत्नवद् यः ।

G, P. T. 1502, 500. 12-9-1105.B