पृष्ठम्:काव्यरत्नम्.pdf/२७

पुटमेतत् सुपुष्टितम्
११
द्वितीयः सर्गः

भव्यैः किलोप्ताः सिततण्डुलौघाः
 फलन्ति यस्यां बहुशः फलानि ॥ ५३ ॥

देवीनां मणिगृहमध्यवर्त्तिहैम-
 प्रासादे सदलसकर्णिकाम्बुजाभे ।
आवासे यदधिभुवः कृताधिवासा
 श्रीरासीद् ध्रुवमरविन्दमन्दिरा सा ॥ ५४॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवदभिजनवर्णनो नाम
  प्रथमः सर्गः ।।

  अथ द्वितीयः सर्गः।
अथाभवत् तस्य पुरस्य राजा
 सुमित्र इत्यन्वितनामधेयः।
क्रियार्थयोः क्षेपणपालनार्थ-
 द्वयादसत्सद्विषयात् सुपूर्वात् ॥ १॥
यं राजशब्दासहमन्यपुंसि
 श्रुत्वा भयाढ्य: सुखरोचिरासीत् ।
स्तुतिप्रसक्ताः कवयो बभूवु-
 र्यक्षोऽपि सत्यं धनदो बभूव ॥ २ ॥
कोपारुणेऽप्यक्षणि यस्य चित्रं
 सकञ्चुकैः कुण्डलिभिः सनाथम् ।
शिवास्पदं काञ्चनवज्रपूर्णं
 बभूव सर्वं नगरं रिपूणाम् ॥ ३ ॥


१. 'लास्ते फैं' क. पाठः.