पृष्ठम्:काव्यरत्नम्.pdf/२८

पुटमेतत् सुपुष्टितम्
१२
काव्यरत्ने

प्रयाणभेरीश्रवणेन यस्य
 पलायमानानरिभूमिपालान् ।
पदाभिघाताक्षमयेव सद्यः
 प्रकाशयामास समीरकेतुः ॥ ४॥

येनासिना युद्धशिरस्यरीणां
 साङ्ग(च्छि ? च्छ)दे चर्मणि रक्तधारा ।
विनिर्यती तेन पथा व्यराजी-
 दुद्भूतकोपाग्निशिखेव तेषाम् ॥५॥

रणेषु खड्गः करिकुम्भमुक्ता-
 संपृक्तधारोऽनुचकार यस्य ।
विदारिते वक्रबिले विधातु-
 र्विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥ ६ ॥

कृपाणभिन्नैर्युधि वैरिवीरै-
 र्विभिन्नबिम्बे सति यस्य भानौ ।
स्वयं भयेनैव बभूव भिन्नः
 शशी नचेदद्य बिली किमेषः ॥ ७ ॥

बाहौ यदीयेऽर्थिसुरद्रुमेऽपि
 मन्येऽसियष्टिं विषवल्लिमन्याम् ।
नो चेत् तया वैरिणि वेष्टयमाने
 किं तेपिरे तस्य कुटुम्बकानि ॥ ८ ॥

यस्य प्रतापाग्निशिखावलीढं
सर्वं जगत् सत्यमिदं वदामि ।


१. 'व' क. पाठः.