पृष्ठम्:काव्यरत्नम्.pdf/३१

पुटमेतत् सुपुष्टितम्
१५
द्वितीयः सर्गः ।

भुजायता चम्पकमालिका स्यात्
 कुचोन्नतः पङ्कजकुड्मलश्च ।
मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः
 कथं दधीतोभयमप्युभय्याः ॥ २० ॥

शुभेन रेखात्रितयेन तन्व्याः
 कण्ठः स्फुटं कम्बुसमान एव ।
सुधासदार्द्रेण पुनः स्वरेण
 विपञ्चिकाप्यञ्चत एव तस्य ॥ २१ ॥

यदब्जसौन्दर्यसखं मुखं च
 यदम्बके मीनविडम्बके च ।
नमःश्रियः साम्यमुपागता या
 सरःश्रियः साम्यमतो गता सा ॥ २२ ॥

त्रिलोकनारीतिलकस्य तस्याः
 क्व केशपाशस्य पुरो भवामः ।
इतीदमद्याप्याभिनेतुमेते
 सधूतयश्चामरवालहस्ताः ॥ २३ ॥

मनोजसंमोहनमन्त्रचिन्ता-
 फलं नु भूपालतपःफलं नु ।
जनेक्षणादृष्टफलं नु किञ्चि-
 न्न वेद्मि सृष्टेः कलशाकृतिः सा ॥ २४

निर्मुलिताशेषविपक्षकक्षो
 निराकुलीभूतसमस्तभूतः।


३ 'मुपाग', २. 'Eि: क. पाठः.