पृष्ठम्:काव्यरत्नम्.pdf/४७

पुटमेतत् सुपुष्टितम्
३१
चतुर्थः सर्गः

जाते जिने मा जनि भूजनानां
 विपत्कणोऽपीति विभुत्वशक्त्या।
बन्दीकृतानीव भुवि ग्रहाणां
 बलानि रेजुर्मणयो विकीर्णाः ॥ ३९ ॥

देवोत्तमाङ्गान्यखिलोत्तमाना-
 मानम्यपादस्य विभोः प्रणामैः
सार्थं स्वनामेव विधातुकामा-
 न्यानेमुरत्यद्भुतमात्मनैव ॥ ४०॥

जिनामृतांशोरुदितात् त्रिलोक्या-
 मुत्कूलितस्य प्रमदाम्बुराशेः ।
प्रत्युज्ज्वलद्वीचिवशेन सत्यं
 भद्रासनानि द्युसदां विचेलुः ॥ ४१ ॥

विज्ञाय तेनाधिपजन्म पीठा-
 दुत्थाय सप्तेत्य पदानि नत्वा ।
प्रादापयन्मेघहयोऽतिमेघां
 प्रस्थानभेरीमभिषेक्तुकामः ॥ ४२ ॥

शङ्खादयोऽर्हज्जननं प्रणादै-
 रेकैकलोकं स्वमबूबुधंस्ते ।
तत् सर्वलोकानभिषेकयात्रां
 सा बोधयामीति मदादिवाप ॥ ४३ ॥

ज्योतिष्कवन्योरगकल्पनाथा
 भेरीप्रणादादवगम्य यात्राम् ।


१. 'ज्ज्व' क. पा.