पृष्ठम्:काव्यरत्नम्.pdf/६४

पुटमेतत् सुपुष्टितम्
४६
काव्यरले

महीधरे तत्र निषेदिवांसं
 तमालनीलाकृतिमुद्वहन्तम् ।
पयोदबुद्धया श्रितमिन्द्रचाप-
 म(सि?स)स्मरद् रत्नमयः कलापः ॥ ३३ ॥

बालामृतांशोर्ध्रुवमस्य पाद-
 मेकान्ततः पङ्कजरुक्मशान्तेः ।
निबन्धनं बन्धुहिताय भानु-
 र्भेजे ज्वलन्नूपुरवेषधारी ॥ ३४ ॥

कलङ्कमुक्त्यै सकुटुम्बमिन्दु-
 नखच्छलेनाभजदस्य पादौ।
सदाश्रयं सोऽपि न मोचयेति-
 च्छलेन नीलोपलकिङ्किणीनाम् ॥ ३५ ॥

मुहुर्विलिप्तोऽपि जिनेन्द्रगात्रे
 शचीशरत्नोज्ज्वलभासि शच्या ।
सितानविभ्राजिपटीरपङ्क:
 स्फुटोऽभवत् केवलसौरभेण ॥ ३६॥

अथाखिलेन्द्रैः सहितोऽमरेन्द्रः
 समर्चनाभिः स्तवनैश्च नाट्यैः ।
समाप्य जन्माभिषवं समग्रं
 कुशाग्रमेनं पुनरानिनाय ॥ ३७ ॥

ऋभुक्षिचक्षुर्द्युतिसिच्यमानो
 जिनो बभौ देवगजे निषण्णः ।


१. 'मुनीन्द्र' क. पाठः.