पृष्ठम्:काव्यरत्नम्.pdf/६५

पुटमेतत् सुपुष्टितम्
४७
षष्ठः सर्गः।

तदापि पाण्डूपरि रत्नकुम्भ-
 शतक्षरत्क्षीरनिषिच्यमानः ॥ ३८ ॥

पुरं नृपागारमपि प्रवेश्य
 पुरैव यक्षेन्द्रकृते सुरेन्द्रः।
निवेशयामास स हेमपीठे
 सभागृहे रत्नमये जिनेन्द्रम् ॥ ३९ ॥

ततः सुतास्येन्दुविलोकमात्र-
 प्रवृद्धहर्षामृतसिन्धुमग्नौ।
विलोक्य मातापितरौ स्मितास्यो
 निवेदयामास समस्तमिन्द्रः॥४०॥

माता स्वयं च परिरम्भमिषेण देवं
 रोमाञ्चनीपकलिकानिकरैः कृतार्ध्या ।
प्रीत्याभ्यषिञ्चदमितप्रमदाश्रुनीरैः
 स्वच्छैरतुच्छकुचकुम्भपयोद्वितीयैः ॥ ४१ ॥

मणिकाञ्चनदिव्यवस्त्रदानैः
 पटुभेरीपटहोत्थितारवैश्च ।
युगपत् परिपूरिताखिलाशं
 विदधे स्वःपतिरस्य जातकर्म ॥ ४२ ॥

करिष्यते मुनिमखिलं च सुव्रतं
 भविष्यति स्वयमपि सुव्रतो मुनिः ।
विवेचनादिति विभुरभ्यधाय्यसौ
 बिडोजसा किल मुनिसुव्रताक्षरैः ॥ ४३ ।।


१. 'वि' ख, पाठः.