पृष्ठम्:काव्यरत्नम्.pdf/६६

पुटमेतत् सुपुष्टितम्
४८
काव्यरत्ने

देवर्मिज्जनमण्डनादिकरणे प्रौढाः प्रहृष्टाशया
 देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थां गतान् ।
देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत्
 प्रीत्यानुव्रजतो विसृज्य विबुधान् फालाग्रबद्धाञ्जलीन् ।

इत्यर्हद्दासकृतौ काव्यरत्ने भगवज्जन्माभिषेकवर्णनो नाम

   षष्ठः सर्गः॥


   अथ सप्तमः सर्गः।

 न निर्जरैर्वर्जितसेवनोऽयं
न कान्तिसम्भावितशुक्लपक्षः।
 नच प्रदोषावसरं प्रपन्नः
क्व विद्म बालेन्दुरियाय वृद्धिम् ॥ १ ॥

 कराङ्गुलिं लिप्तसुधां स लीढ्वा
बबन्ध मातुः स्तनयोर्न बुद्धिम्।
 सुरेन्द्रवन्द्यः सुरदेहतायां
चिरानुभूतामृततृष्णयेव ॥ २ ॥

जिनार्भकस्येन्द्रियतृप्तिहेतुः
 करे बभूवामृतमित्यचित्रम् ।
चित्रं पुनः स्वार्थसुखैकहेतु-
 स्तच्चामृतं तस्य करे यदासीत् ॥ ३॥

उल्लोकितैरुत्पललोचनायाः
ससम्भ्रमोत्क्षेपणकौतुकेषु ।


१. 'था' क. पाठः,