पृष्ठम्:काव्यरत्नम्.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना। महाकविश्रीमदहवालविरचितमिदं श्रीमुनिसुव्रतकाव्यं नाम काव्य- रत्नं किमप्यनर्घ रत्न भागोरस्त्यग्रन्थमालायाः । अखिलमतीयग्रन्थ बातमम . त्सरमाविश्कर्तुमनसामामाकमा लस्य प्रकाशनं मन्ये धन्यतायाः कोऽपि प्र- कटनापर्यायः। जिनाचावयस्य श्रीमुनिसुव्रतस्य चरितवर्णनपरमिदं दासगी- सम्पुटितं काव्यं माना जामादौ श्रीमुनिसुव्रतकायनाम्ना समुचितमेव समुत्तसितं दृश्यते । "यद् वयेने जनचरित्रमत्र सन्तामणिभव्यजनभ्य यच । हवाय निधिः खयंग नत काव्यरत्नामियमेतदम्तु ।।" (ो २०. स० १. १०४) इति श्लोकेन कविसम्मानगम्याभिधानं काव्यरत्नमिति स्पष्टम् । "अहहार:: सतगवसितं भूधरं तत्र कृत्या कल्याणं तीर्थकर्तुः सुकुलमलितः प्रापदागीबलोकम् । अहहासाऽयमित्यं जिनपतिचरित गौतगस्वाम्बुपर्श गुम्फित्वा काव्यचन्, कविकुलमाहितः प्रापद चैः प्रमोदम् ॥ धावन् कापश्यत भवाने सन्मार्गमेक पर त्यक्त्वा श्रान्ततरश्चिराय कथमप्यामान्य कालादमुम् । सद्धर्मामृतक जिनवादारोदारादरात पायंपायणि अग, समर दास भवत्यतिः ।। (० ६३, ६४. स. १०.७६) इति पद्याभ्यां कविना महदास इति, तच्चाहनिमहिमालिशयात काव्य- रचनानिपुणमतेरम्य निदसम्पन्नमिति च शक्यमभ्यूहितम् । सर्वशा दासोनगऽयं महाकविः श्रीकालिदासवद् रघुवंशादिनानेन काव्यरत्नेन सहृदयाकानी विजयत इत्यनुभवसाक्षिकोऽयं समाचारः । तमि कविमहदास प्रति न किञ्चिदन्यद् विज्ञातुं परितम् । 18