पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३०

पुटमेतत् सुपुष्टितम्
११०
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

  हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्र-
   श्चन्द्राङ्कः शारदस्ते जयकृदुपगतो विद्विषां कालं कालः ॥'

  'कुवलयदलश्यामा मेघा विहाय दिवं गताः
   कुवलयदलश्यामो निद्रां बिमुञ्चति केशवः ।
  कुवलयदलश्यामा श्यामालताद्य विजृम्भते
   कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते ॥'

 एवमन्येऽपि द्रष्टव्याः।

इति काव्यालंकारसूत्रवृत्तौ आलंकारिके

चतुर्थेऽधिकरणे प्रथमोऽध्यायः ॥

हे श्रीनदीहंस श्री राज्यलक्ष्मीरेव नदी तत्र हंस, तासां नदीनां नवपुलिनगताः काशाभा हंसा भान्ति । हे मेदिनीचन्द्र, चन्द्रः हंसाभैरम्भोदैर्मुक्तः, अत एव स्फुरदमलरुचिर्भवति । हे विद्विषां काल, चन्द्राङ्कः शारदः कालः, ते जयकृदुपगत इति । अत्र समस्तपादान्तपदानुप्रासः । पादान्तपदानामुपरि पादादिषु पुनर्ग्रहणान्मुक्तपदग्रहाख्यमन्यदपि वैचित्र्यं द्रष्टव्यम् । कुवलयदलेति । अत्र सर्वपादादिपदानुप्रासः । एवमन्येऽपीति । ‘सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।' इत्यादयः प्रत्येतव्याः ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालकारकामधेनौ आलकारिके नाम

चतुर्थेऽधिकरणे प्रथमोऽध्यायः॥