पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
त्रिचत्वारिंशोऽध्यायः

देवेशं संस्थाप्य विष्णोर्दक्षिणतः शूलं “मधु वाता” इति मधुना प्रक्षाल्य स्वस्ति दा० वीति प्रोक्ष्य “वसोः पवित्र मिति पञ्चगव्यैः देवेशं संस्नाप्य तत्रावशिष्टगव्यैः “आपो हि' ष्ठेति तत् शूलं प्रोक्ष्य पश्चाद्देवेशं 1क्षीरघृत मधुसिद्धार्थादकाक्षतोदककुशोदकगन्धोदकैः “शम्रो देवीरान आयाह्यग्निमीले पूतस्तस्येमा औषधयोऽभित्वा शूर 2 चत्वारेि वा” गिति 3संस्नाप्य “आप्याया” स्वेति पुनस्संस्नाप्य वस्त्रोत्तरीयचित्रकक्ष्याभरणादिभिरलकृत्याभ्यच्र्य शूलमपि सहस्रशीपििदना अग्ने एकाक्षरादिना मध्ये विष्णोर्नुकादिना अद्यस्तादभिमृश्य भिरलहुर्यात् । ततो देवेशं प्रणम्याभ्यच्र्यपायसादीन् निवेद्य दक्षिणां दत्वा मूलागारस्य दक्षिणे यमपावकयोरन्तरे देवशं संस्थाप्य तस्य दक्षिणे शूलं पुण्याहं वाचयित्वा “स्वस्ति दा” इति प्रतिसरं बछलीयातू ! शूलमपि तया कृत्वा श्रीवृक्षफलके शूलं सोत्तरच्छदे शाथयेदिसि विज्ञायते ।।

इति श्रीवैखानसे भगवच्छा कश्यपप्रोते ज्ञामकाण्डे शूलस्थापनविधिर्नाम त्रिधत्वारिंशोऽध्यायः ।।


॥अथ चतुवत्वारिंशोऽध्यायः॥

शूलस्थापनविस्तर, प्रसङ्गगानिस्बलमकबभम्

एवं कृत्वा प्राकाराद्बहिस्तरे भूमियज्ञ तथा हुत्वा प्राध्यादिमध्यपर्यन्तं पञ्चस्वाहवनीयादीन् पूर्ववत् स्थापयेत् । 7आधारस्थानानि अथैषां संस्थानं


1. च. क्षीरमधुघृत. 2. चत्वारेि वति (१ 3. संस्नाप्येति लको नास्ति. 4. B. ज्ञात्वा. म. स्मरेत्. 5. च . स्वस्तिदेवेति. 8. क. शाययित्वा. 7. ल. आकार स्थानान्यैषां स्थानम्