पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ततितमोऽध्याय १२७ निरुद्धाय यावकं हवेि. निवेद्य देवीभ्यामपेिभ्या निवेद्यानि परिषिच्य अतो देवादिना हुत्वा आलयगतेभ्यो देवेभ्यः चतसृभिर्मुर्तिभिर्हत्वा अग्निं विसृज्य द्वारपालेभ्यो विमानपालेभ्यो लोकपालेभ्योऽनपायेिभ्य तन्नाम्ना प्रणवादि नमोऽन्तं पुष्पान्नयुतं बलिं तत्प्रदेशे क्षिप्त्या बलिशेष पीठस्य दक्षिणे पाश् “भूतयक्षपिशाचनागेभ्यो बलि निर्वपा' मीति निर्वाप्य आचम्य ‘इदं विष्णु' रिति पानीयं दत्वा आचमनं पूर्ववद्ददाति । * घृतात्प' रीतेि मुखवास प्रदाय विधिना बलिमाराध्य प्रदक्षिणं कारयति । मस्तिष्कं सम्पुटे प्रहाड़ग पञ्चाङ्ग दण्डाङ्गमितेि पञ्चभिः प्रकारै विष्णुगायत्र्या पुष्पाञ्जां ददाति । प्रणवेन इति श्रीवैखानसे भावच्चा कश्यपप्रोते जानकाण्ड भावनाकल्पो नाम । अथ एकसप्ततितमोऽध्यायः ।। अथ जन्निविधि यारख्यास्याम. । सुरर्णरजतताम्राणामन्यतमेन द्विशते. शतैः पञ्चाशद्भिः पलैर्वा भुयङ्गार्धसम तद्भुवङ्गपञ्चभाग कृत्वा त्रिभागं द्रिभागं बा बलिपात्र समत तन्मध्ये कर्णिकाकारमष्टाङ्गुलविस्तृतायतमेकाङ्गुलोन्नतं चतुरङ्गुलायतमष्टदन्नयुत परितो भित्युन्नत थङ्गुलमर्धाङ्गुल समवृत्त तत्पात्र कृत्वा प्रस्थाधिकतण्डुलै पक्वमन्न सङ्कगृहा जलिपात्र प्रक्षाल्य तन्मध्ये रविमण्डलं ध्यात्वा आदित्य भास्कर सूर्य मार्ताण्ड विवस्वन्तमितेि पात्राधिदेवतमाराध्य 1. M. मूर्तिमन्त्रैर्हत्या. 2. छ. प्रकारैरानम्य सहस्रशीर्षादिना स्तुत्वा विष्णुगायत्र्या पुष्पाञ्जनि दत्वा द्वादशाक्षरैर्वा प्रणम्य प्राणायाम जप्त्वा देव बेरे समारोपयेत् ।। द्वादशाक्षरेण प्राम्य, 3. क. इतेि विज्ञायते